B 66-14 Tattvasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 66/14
Title: Tattvasāra
Dimensions: 32 x 13 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5716
Remarks:
Reel No. B 66-14 Inventory No. 77621
Title Tattvasāra [vajrasūcī]
Remarks
Author Śaṃkarasvāmī
Subject Vedanta
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged.
Size 32 x 13 cm
Folios 10
Lines per Folio 9
Foliation numerals in upper left and lower right margins of verso.
Marginal Title vajraºº
Scribe
Date of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-5716
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgurubhyo namaḥ ||
namo dattātreyapūrṇaṃ nirvāṇānandaniraṃjanam ||(!)
yasya vijñānamātreṇa jīvaḥ śivatvam āpnuyāt || 1 ||
dattātreyaprasādena jñānabhānuḥ prakāśitaḥ ||
nāśitaṃ timirajñānaṃ(!) svātmajñānaṃ vikāsitaṃ || 2 ||
dehābhimānaṃ nirmucya nāmarūpādivarṇakam ||
brahmānamdaṃ hi saṃpādya saccidānaṃdalakṣaṇam || 3 ||
dattagorakṣādayaś ceti vasiṣṭhaḥ kapilādayaḥ ||
taṃ vadanti hi brahmatvaṃ jīvatvaṃ kiṃ na mucyate || 4 ||
muṃca muṃceti jīvatvaṃ brahmāham iti niścayaḥ ||
iti niścitya saṃsāraṃ na punarbhavasaṃbhavaḥ || 5 ||
(fol. 1v1-4)
End
tat tvam asi brahmāham asmi || iti jñātvā prasiddhaḥ satkṛtyodbhaved brahmaiva san brahmāsmīti vimuktaś ca vimucyate || ityādiśrutibhir eva sanniścityāt prabuddhaḥ sa jīvan muktaḥ || prārabdhakarmajanitaphlāvadhilokānugrahaṃ kurvan samavatiṣṭhate jñātvāpy asarpaṃ sarpeva(!) yathā kaṃpaṃ na muṃcati ||
vidhvastākhilamohopi mohakāryaṃ tathātmavit ||
nirmucyāpi tv ayaṃ sarpaḥ svasvarūpaṃ na muṃcati || ||
(fol. 10r3-6)
Colophon
hari oṃ tat sad iti śrībrahmacaitanyaśrīśaṃkarasvāminā viracitāyāṃ(!) tatva(!)sāre vedānte vajrasūcī samāptā saṃpūrṇā || || śubham
ātmānaṃ śatadhā nideśaśrutayas te saṃmatām agrahīt
satyeyaṃ manasā niraṃjanapadaṃ dhyāyaṃ sadāharniśam ||
śvaśvad viṃdatir(!) ātmarūpam amṛtaṃ yogeśvaroyaṃ varo
jetuṃ yaṃ jananīdaropi hi vasan kaivalyadhāmapadam || 1 ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhao(!) vā mama doṣo na dīyate || 1 ||
yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet ||
tat sarvaṃ rakṣa me deva prasīdādvayarūpadhṛk ||
ślokārdhena pravakṣāmi kiṃ punar graṃthakoṭibhiḥ ||
brahma satyaṃ jaganmithyā jīvo brahmaiva kevalam || || rāmaḥ ||
ahaṃkāro dhiyaṃʼ brūte mā suptaṃ pratibodhaya ||
utthite paramānaṃde na tvaṃ nāhaṃ na vai jagat || || śrīrāmaḥ ||
aciṃtyāvyaktarūpāya nirguṇāya guṇātmane ||
samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 || || śrīḥ
(fol. 10r6-10v3)
Microfilm Details
Reel No. B 66/14
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by SD
Date 07-07-2003
Bibliography