B 66-14 Tattvasāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 66/14
Title: Tattvasāra
Dimensions: 32 x 13 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5716
Remarks:


Reel No. B 66-14 Inventory No. 77621

Title Tattvasāra [vajrasūcī]

Remarks

Author Śaṃkarasvāmī

Subject Vedanta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 32 x 13 cm

Folios 10

Lines per Folio 9

Foliation numerals in upper left and lower right margins of verso.

Marginal Title vajraºº

Scribe

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-5716

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||

namo dattātreyapūrṇaṃ nirvāṇānandaniraṃjanam ||(!)

yasya vijñānamātreṇa jīvaḥ śivatvam āpnuyāt || 1 ||

dattātreyaprasādena jñānabhānuḥ prakāśitaḥ ||

nāśitaṃ timirajñānaṃ(!) svātmajñānaṃ vikāsitaṃ || 2 ||

dehābhimānaṃ nirmucya nāmarūpādivarṇakam ||

brahmānamdaṃ hi saṃpādya saccidānaṃdalakṣaṇam || 3 ||

dattagorakṣādayaś ceti vasiṣṭhaḥ kapilādayaḥ ||

taṃ vadanti hi brahmatvaṃ jīvatvaṃ kiṃ na mucyate || 4 ||

muṃca muṃceti jīvatvaṃ brahmāham iti niścayaḥ ||

iti niścitya saṃsāraṃ na punarbhavasaṃbhavaḥ || 5 ||

(fol. 1v1-4) 

End

tat tvam asi brahmāham asmi || iti jñātvā prasiddhaḥ satkṛtyodbhaved brahmaiva san brahmāsmīti vimuktaś ca vimucyate || ityādiśrutibhir eva sanniścityāt prabuddhaḥ sa jīvan muktaḥ || prārabdhakarmajanitaphlāvadhilokānugrahaṃ kurvan samavatiṣṭhate jñātvāpy asarpaṃ sarpeva(!) yathā kaṃpaṃ na muṃcati ||

vidhvastākhilamohopi mohakāryaṃ tathātmavit ||

nirmucyāpi tv ayaṃ sarpaḥ svasvarūpaṃ na muṃcati || ||

(fol. 10r3-6)

Colophon

hari oṃ tat sad iti śrībrahmacaitanyaśrīśaṃkarasvāminā viracitāyāṃ(!) tatva(!)sāre vedānte vajrasūcī samāptā saṃpūrṇā || || śubham

ātmānaṃ śatadhā nideśaśrutayas te saṃmatām agrahīt

satyeyaṃ manasā niraṃjanapadaṃ dhyāyaṃ sadāharniśam ||

śvaśvad viṃdatir(!) ātmarūpam amṛtaṃ yogeśvaroyaṃ varo

jetuṃ yaṃ jananīdaropi hi vasan kaivalyadhāmapadam || 1 ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhao(!) vā mama doṣo na dīyate || 1 ||

yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ tu yad bhavet ||

tat sarvaṃ rakṣa me deva prasīdādvayarūpadhṛk ||

ślokārdhena pravakṣāmi kiṃ punar graṃthakoṭibhiḥ ||

brahma satyaṃ jaganmithyā jīvo brahmaiva kevalam || || rāmaḥ ||

ahaṃkāro dhiyaṃʼ brūte mā suptaṃ pratibodhaya ||

utthite paramānaṃde na tvaṃ nāhaṃ na vai jagat || || śrīrāmaḥ ||

aciṃtyāvyaktarūpāya nirguṇāya guṇātmane ||

samastajagadādhāramūrttaye brahmaṇe namaḥ || 1 || || śrīḥ

(fol. 10r6-10v3)

Microfilm Details

Reel No. B 66/14

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 07-07-2003

Bibliography